FACTS ABOUT BHAIRAV KAVACH REVEALED

Facts About bhairav kavach Revealed

Facts About bhairav kavach Revealed

Blog Article



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४॥

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

Spiritual Expansion: The Kavach is commonly found as a tool for spiritual development, facilitating a deeper connection with the divine and aiding inside the journey toward self-realization.

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥



ॐ ह्रीं दण्डपाणिर्गुह्यमूले bhairav kavach भैरवीसहितस्तथा ।

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।



डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

Report this page